वांछित मन्त्र चुनें

यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्य॑न्त इव॒ वर्म॑सु । यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

yuṣme devā api ṣmasi yudhyanta iva varmasu | yūyam maho na enaso yūyam arbhād uruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

पद पाठ

यु॒ष्मे इति॑ । दे॒वाः॒ । अपि॑ । स्म॒सि॒ । युध्य॑न्तःऽइव । वर्म॑सु । यू॒यम् । म॒हः । नः॒ । एन॑सः । यू॒यम् । अर्भा॑त् । उ॒रु॒ष्य॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.८

ऋग्वेद » मण्डल:8» सूक्त:47» मन्त्र:8 | अष्टक:6» अध्याय:4» वर्ग:8» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (यथा) जैसे (रथ्यः) रथी=सारथी (दुर्गाणि) दुर्गम, ऊँच-नीच मार्गों को छोड़ देता है, तद्वत् (नः) हम मनुष्यों को (अघा) पाप रोग अकिंचनता इत्यादि क्लेश (परि+वृणजन्) छोड़ देवें अर्थात् हमारे निकट क्लेश न आने पावें, इसके लिये (इन्द्रस्य) परमात्मा या सभापति के (शर्मणि) मङ्गलमय शरण में (स्याम+इत्) सदा निवास करें तथा (आदित्यानाम्) सभासदों के (अवसि) रक्षण और साहाय्य में सदा स्थित रहें। (अनेहसः) इत्यादि पूर्ववत् ॥५॥
भावार्थभाषाः - हम लोग सदा ईश्वर आचार्य्य, गुण, श्रेष्ठजन तथा धर्मात्मा सभासदों के संगम में निवास करें, जिससे न पाप और न आपत्तियाँ हमारे निकट आवें ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - यथा। रथ्यः=रथी। दुर्गाणि=दुर्गमान् दुष्टमार्गान् त्यजति। तथैव। नोऽस्मान्। अघा=अघानि पापानि। परि वृणजन्=परिवर्जयन्तु। त्यजन्तु। तदर्थम्। वयम्। इन्द्रस्य परमात्मनः सभापतेर्वा। शर्मणि। स्यामेत् स्यामैव। आदित्यानां सभासदानाम्। उत। अवसि=रक्षणे। स्याम ॥५॥